Declension table of ?saṅgrāmamūrdhan

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmamūrdhā saṅgrāmamūrdhānau saṅgrāmamūrdhānaḥ
Vocativesaṅgrāmamūrdhan saṅgrāmamūrdhānau saṅgrāmamūrdhānaḥ
Accusativesaṅgrāmamūrdhānam saṅgrāmamūrdhānau saṅgrāmamūrdhnaḥ
Instrumentalsaṅgrāmamūrdhnā saṅgrāmamūrdhabhyām saṅgrāmamūrdhabhiḥ
Dativesaṅgrāmamūrdhne saṅgrāmamūrdhabhyām saṅgrāmamūrdhabhyaḥ
Ablativesaṅgrāmamūrdhnaḥ saṅgrāmamūrdhabhyām saṅgrāmamūrdhabhyaḥ
Genitivesaṅgrāmamūrdhnaḥ saṅgrāmamūrdhnoḥ saṅgrāmamūrdhnām
Locativesaṅgrāmamūrdhni saṅgrāmamūrdhani saṅgrāmamūrdhnoḥ saṅgrāmamūrdhasu

Compound saṅgrāmamūrdha -

Adverb -saṅgrāmamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria