Declension table of ?saṅgrāmamṛtyu

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmamṛtyuḥ saṅgrāmamṛtyū saṅgrāmamṛtyavaḥ
Vocativesaṅgrāmamṛtyo saṅgrāmamṛtyū saṅgrāmamṛtyavaḥ
Accusativesaṅgrāmamṛtyum saṅgrāmamṛtyū saṅgrāmamṛtyūn
Instrumentalsaṅgrāmamṛtyunā saṅgrāmamṛtyubhyām saṅgrāmamṛtyubhiḥ
Dativesaṅgrāmamṛtyave saṅgrāmamṛtyubhyām saṅgrāmamṛtyubhyaḥ
Ablativesaṅgrāmamṛtyoḥ saṅgrāmamṛtyubhyām saṅgrāmamṛtyubhyaḥ
Genitivesaṅgrāmamṛtyoḥ saṅgrāmamṛtyvoḥ saṅgrāmamṛtyūnām
Locativesaṅgrāmamṛtyau saṅgrāmamṛtyvoḥ saṅgrāmamṛtyuṣu

Compound saṅgrāmamṛtyu -

Adverb -saṅgrāmamṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria