Declension table of ?saṅgrāmajitā

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmajitā saṅgrāmajite saṅgrāmajitāḥ
Vocativesaṅgrāmajite saṅgrāmajite saṅgrāmajitāḥ
Accusativesaṅgrāmajitām saṅgrāmajite saṅgrāmajitāḥ
Instrumentalsaṅgrāmajitayā saṅgrāmajitābhyām saṅgrāmajitābhiḥ
Dativesaṅgrāmajitāyai saṅgrāmajitābhyām saṅgrāmajitābhyaḥ
Ablativesaṅgrāmajitāyāḥ saṅgrāmajitābhyām saṅgrāmajitābhyaḥ
Genitivesaṅgrāmajitāyāḥ saṅgrāmajitayoḥ saṅgrāmajitānām
Locativesaṅgrāmajitāyām saṅgrāmajitayoḥ saṅgrāmajitāsu

Adverb -saṅgrāmajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria