Declension table of saṅgrāmajit

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmajit saṅgrāmajitau saṅgrāmajitaḥ
Vocativesaṅgrāmajit saṅgrāmajitau saṅgrāmajitaḥ
Accusativesaṅgrāmajitam saṅgrāmajitau saṅgrāmajitaḥ
Instrumentalsaṅgrāmajitā saṅgrāmajidbhyām saṅgrāmajidbhiḥ
Dativesaṅgrāmajite saṅgrāmajidbhyām saṅgrāmajidbhyaḥ
Ablativesaṅgrāmajitaḥ saṅgrāmajidbhyām saṅgrāmajidbhyaḥ
Genitivesaṅgrāmajitaḥ saṅgrāmajitoḥ saṅgrāmajitām
Locativesaṅgrāmajiti saṅgrāmajitoḥ saṅgrāmajitsu

Compound saṅgrāmajit -

Adverb -saṅgrāmajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria