Declension table of ?saṅgrāmadeva

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmadevaḥ saṅgrāmadevau saṅgrāmadevāḥ
Vocativesaṅgrāmadeva saṅgrāmadevau saṅgrāmadevāḥ
Accusativesaṅgrāmadevam saṅgrāmadevau saṅgrāmadevān
Instrumentalsaṅgrāmadevena saṅgrāmadevābhyām saṅgrāmadevaiḥ saṅgrāmadevebhiḥ
Dativesaṅgrāmadevāya saṅgrāmadevābhyām saṅgrāmadevebhyaḥ
Ablativesaṅgrāmadevāt saṅgrāmadevābhyām saṅgrāmadevebhyaḥ
Genitivesaṅgrāmadevasya saṅgrāmadevayoḥ saṅgrāmadevānām
Locativesaṅgrāmadeve saṅgrāmadevayoḥ saṅgrāmadeveṣu

Compound saṅgrāmadeva -

Adverb -saṅgrāmadevam -saṅgrāmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria