Declension table of ?saṅgrāmadatta

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmadattaḥ saṅgrāmadattau saṅgrāmadattāḥ
Vocativesaṅgrāmadatta saṅgrāmadattau saṅgrāmadattāḥ
Accusativesaṅgrāmadattam saṅgrāmadattau saṅgrāmadattān
Instrumentalsaṅgrāmadattena saṅgrāmadattābhyām saṅgrāmadattaiḥ saṅgrāmadattebhiḥ
Dativesaṅgrāmadattāya saṅgrāmadattābhyām saṅgrāmadattebhyaḥ
Ablativesaṅgrāmadattāt saṅgrāmadattābhyām saṅgrāmadattebhyaḥ
Genitivesaṅgrāmadattasya saṅgrāmadattayoḥ saṅgrāmadattānām
Locativesaṅgrāmadatte saṅgrāmadattayoḥ saṅgrāmadatteṣu

Compound saṅgrāmadatta -

Adverb -saṅgrāmadattam -saṅgrāmadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria