Declension table of saṅgrāmabhūmi

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmabhūmiḥ saṅgrāmabhūmī saṅgrāmabhūmayaḥ
Vocativesaṅgrāmabhūme saṅgrāmabhūmī saṅgrāmabhūmayaḥ
Accusativesaṅgrāmabhūmim saṅgrāmabhūmī saṅgrāmabhūmīḥ
Instrumentalsaṅgrāmabhūmyā saṅgrāmabhūmibhyām saṅgrāmabhūmibhiḥ
Dativesaṅgrāmabhūmyai saṅgrāmabhūmaye saṅgrāmabhūmibhyām saṅgrāmabhūmibhyaḥ
Ablativesaṅgrāmabhūmyāḥ saṅgrāmabhūmeḥ saṅgrāmabhūmibhyām saṅgrāmabhūmibhyaḥ
Genitivesaṅgrāmabhūmyāḥ saṅgrāmabhūmeḥ saṅgrāmabhūmyoḥ saṅgrāmabhūmīṇām
Locativesaṅgrāmabhūmyām saṅgrāmabhūmau saṅgrāmabhūmyoḥ saṅgrāmabhūmiṣu

Compound saṅgrāmabhūmi -

Adverb -saṅgrāmabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria