Declension table of ?saṅgrāmārthin

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmārthī saṅgrāmārthinau saṅgrāmārthinaḥ
Vocativesaṅgrāmārthin saṅgrāmārthinau saṅgrāmārthinaḥ
Accusativesaṅgrāmārthinam saṅgrāmārthinau saṅgrāmārthinaḥ
Instrumentalsaṅgrāmārthinā saṅgrāmārthibhyām saṅgrāmārthibhiḥ
Dativesaṅgrāmārthine saṅgrāmārthibhyām saṅgrāmārthibhyaḥ
Ablativesaṅgrāmārthinaḥ saṅgrāmārthibhyām saṅgrāmārthibhyaḥ
Genitivesaṅgrāmārthinaḥ saṅgrāmārthinoḥ saṅgrāmārthinām
Locativesaṅgrāmārthini saṅgrāmārthinoḥ saṅgrāmārthiṣu

Compound saṅgrāmārthi -

Adverb -saṅgrāmārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria