Declension table of ?saṅgrāmāgra

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmāgraḥ saṅgrāmāgrau saṅgrāmāgrāḥ
Vocativesaṅgrāmāgra saṅgrāmāgrau saṅgrāmāgrāḥ
Accusativesaṅgrāmāgram saṅgrāmāgrau saṅgrāmāgrān
Instrumentalsaṅgrāmāgreṇa saṅgrāmāgrābhyām saṅgrāmāgraiḥ saṅgrāmāgrebhiḥ
Dativesaṅgrāmāgrāya saṅgrāmāgrābhyām saṅgrāmāgrebhyaḥ
Ablativesaṅgrāmāgrāt saṅgrāmāgrābhyām saṅgrāmāgrebhyaḥ
Genitivesaṅgrāmāgrasya saṅgrāmāgrayoḥ saṅgrāmāgrāṇām
Locativesaṅgrāmāgre saṅgrāmāgrayoḥ saṅgrāmāgreṣu

Compound saṅgrāmāgra -

Adverb -saṅgrāmāgram -saṅgrāmāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria