Declension table of ?saṅgrāhitā

Deva

FeminineSingularDualPlural
Nominativesaṅgrāhitā saṅgrāhite saṅgrāhitāḥ
Vocativesaṅgrāhite saṅgrāhite saṅgrāhitāḥ
Accusativesaṅgrāhitām saṅgrāhite saṅgrāhitāḥ
Instrumentalsaṅgrāhitayā saṅgrāhitābhyām saṅgrāhitābhiḥ
Dativesaṅgrāhitāyai saṅgrāhitābhyām saṅgrāhitābhyaḥ
Ablativesaṅgrāhitāyāḥ saṅgrāhitābhyām saṅgrāhitābhyaḥ
Genitivesaṅgrāhitāyāḥ saṅgrāhitayoḥ saṅgrāhitānām
Locativesaṅgrāhitāyām saṅgrāhitayoḥ saṅgrāhitāsu

Adverb -saṅgrāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria