Declension table of ?saṅgrāhinī

Deva

FeminineSingularDualPlural
Nominativesaṅgrāhinī saṅgrāhinyau saṅgrāhinyaḥ
Vocativesaṅgrāhini saṅgrāhinyau saṅgrāhinyaḥ
Accusativesaṅgrāhinīm saṅgrāhinyau saṅgrāhinīḥ
Instrumentalsaṅgrāhinyā saṅgrāhinībhyām saṅgrāhinībhiḥ
Dativesaṅgrāhinyai saṅgrāhinībhyām saṅgrāhinībhyaḥ
Ablativesaṅgrāhinyāḥ saṅgrāhinībhyām saṅgrāhinībhyaḥ
Genitivesaṅgrāhinyāḥ saṅgrāhinyoḥ saṅgrāhinīnām
Locativesaṅgrāhinyām saṅgrāhinyoḥ saṅgrāhinīṣu

Compound saṅgrāhini - saṅgrāhinī -

Adverb -saṅgrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria