Declension table of saṅgrāhin

Deva

NeuterSingularDualPlural
Nominativesaṅgrāhi saṅgrāhiṇī saṅgrāhīṇi
Vocativesaṅgrāhin saṅgrāhi saṅgrāhiṇī saṅgrāhīṇi
Accusativesaṅgrāhi saṅgrāhiṇī saṅgrāhīṇi
Instrumentalsaṅgrāhiṇā saṅgrāhibhyām saṅgrāhibhiḥ
Dativesaṅgrāhiṇe saṅgrāhibhyām saṅgrāhibhyaḥ
Ablativesaṅgrāhiṇaḥ saṅgrāhibhyām saṅgrāhibhyaḥ
Genitivesaṅgrāhiṇaḥ saṅgrāhiṇoḥ saṅgrāhiṇām
Locativesaṅgrāhiṇi saṅgrāhiṇoḥ saṅgrāhiṣu

Compound saṅgrāhi -

Adverb -saṅgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria