Declension table of ?saṅgrāhakī

Deva

FeminineSingularDualPlural
Nominativesaṅgrāhakī saṅgrāhakyau saṅgrāhakyaḥ
Vocativesaṅgrāhaki saṅgrāhakyau saṅgrāhakyaḥ
Accusativesaṅgrāhakīm saṅgrāhakyau saṅgrāhakīḥ
Instrumentalsaṅgrāhakyā saṅgrāhakībhyām saṅgrāhakībhiḥ
Dativesaṅgrāhakyai saṅgrāhakībhyām saṅgrāhakībhyaḥ
Ablativesaṅgrāhakyāḥ saṅgrāhakībhyām saṅgrāhakībhyaḥ
Genitivesaṅgrāhakyāḥ saṅgrāhakyoḥ saṅgrāhakīṇām
Locativesaṅgrāhakyām saṅgrāhakyoḥ saṅgrāhakīṣu

Compound saṅgrāhaki - saṅgrāhakī -

Adverb -saṅgrāhaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria