Declension table of ?saṅgrāhaka

Deva

MasculineSingularDualPlural
Nominativesaṅgrāhakaḥ saṅgrāhakau saṅgrāhakāḥ
Vocativesaṅgrāhaka saṅgrāhakau saṅgrāhakāḥ
Accusativesaṅgrāhakam saṅgrāhakau saṅgrāhakān
Instrumentalsaṅgrāhakeṇa saṅgrāhakābhyām saṅgrāhakaiḥ saṅgrāhakebhiḥ
Dativesaṅgrāhakāya saṅgrāhakābhyām saṅgrāhakebhyaḥ
Ablativesaṅgrāhakāt saṅgrāhakābhyām saṅgrāhakebhyaḥ
Genitivesaṅgrāhakasya saṅgrāhakayoḥ saṅgrāhakāṇām
Locativesaṅgrāhake saṅgrāhakayoḥ saṅgrāhakeṣu

Compound saṅgrāhaka -

Adverb -saṅgrāhakam -saṅgrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria