Declension table of ?saṅgrāhagrāhya

Deva

NeuterSingularDualPlural
Nominativesaṅgrāhagrāhyam saṅgrāhagrāhye saṅgrāhagrāhyāṇi
Vocativesaṅgrāhagrāhya saṅgrāhagrāhye saṅgrāhagrāhyāṇi
Accusativesaṅgrāhagrāhyam saṅgrāhagrāhye saṅgrāhagrāhyāṇi
Instrumentalsaṅgrāhagrāhyeṇa saṅgrāhagrāhyābhyām saṅgrāhagrāhyaiḥ
Dativesaṅgrāhagrāhyāya saṅgrāhagrāhyābhyām saṅgrāhagrāhyebhyaḥ
Ablativesaṅgrāhagrāhyāt saṅgrāhagrāhyābhyām saṅgrāhagrāhyebhyaḥ
Genitivesaṅgrāhagrāhyasya saṅgrāhagrāhyayoḥ saṅgrāhagrāhyāṇām
Locativesaṅgrāhagrāhye saṅgrāhagrāhyayoḥ saṅgrāhagrāhyeṣu

Compound saṅgrāhagrāhya -

Adverb -saṅgrāhagrāhyam -saṅgrāhagrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria