Declension table of ?saṅgopanīya

Deva

MasculineSingularDualPlural
Nominativesaṅgopanīyaḥ saṅgopanīyau saṅgopanīyāḥ
Vocativesaṅgopanīya saṅgopanīyau saṅgopanīyāḥ
Accusativesaṅgopanīyam saṅgopanīyau saṅgopanīyān
Instrumentalsaṅgopanīyena saṅgopanīyābhyām saṅgopanīyaiḥ saṅgopanīyebhiḥ
Dativesaṅgopanīyāya saṅgopanīyābhyām saṅgopanīyebhyaḥ
Ablativesaṅgopanīyāt saṅgopanīyābhyām saṅgopanīyebhyaḥ
Genitivesaṅgopanīyasya saṅgopanīyayoḥ saṅgopanīyānām
Locativesaṅgopanīye saṅgopanīyayoḥ saṅgopanīyeṣu

Compound saṅgopanīya -

Adverb -saṅgopanīyam -saṅgopanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria