Declension table of ?saṅgopana

Deva

NeuterSingularDualPlural
Nominativesaṅgopanam saṅgopane saṅgopanāni
Vocativesaṅgopana saṅgopane saṅgopanāni
Accusativesaṅgopanam saṅgopane saṅgopanāni
Instrumentalsaṅgopanena saṅgopanābhyām saṅgopanaiḥ
Dativesaṅgopanāya saṅgopanābhyām saṅgopanebhyaḥ
Ablativesaṅgopanāt saṅgopanābhyām saṅgopanebhyaḥ
Genitivesaṅgopanasya saṅgopanayoḥ saṅgopanānām
Locativesaṅgopane saṅgopanayoḥ saṅgopaneṣu

Compound saṅgopana -

Adverb -saṅgopanam -saṅgopanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria