Declension table of ?saṅgopana

Deva

MasculineSingularDualPlural
Nominativesaṅgopanaḥ saṅgopanau saṅgopanāḥ
Vocativesaṅgopana saṅgopanau saṅgopanāḥ
Accusativesaṅgopanam saṅgopanau saṅgopanān
Instrumentalsaṅgopanena saṅgopanābhyām saṅgopanaiḥ saṅgopanebhiḥ
Dativesaṅgopanāya saṅgopanābhyām saṅgopanebhyaḥ
Ablativesaṅgopanāt saṅgopanābhyām saṅgopanebhyaḥ
Genitivesaṅgopanasya saṅgopanayoḥ saṅgopanānām
Locativesaṅgopane saṅgopanayoḥ saṅgopaneṣu

Compound saṅgopana -

Adverb -saṅgopanam -saṅgopanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria