Declension table of ?saṅgira

Deva

MasculineSingularDualPlural
Nominativesaṅgiraḥ saṅgirau saṅgirāḥ
Vocativesaṅgira saṅgirau saṅgirāḥ
Accusativesaṅgiram saṅgirau saṅgirān
Instrumentalsaṅgireṇa saṅgirābhyām saṅgiraiḥ saṅgirebhiḥ
Dativesaṅgirāya saṅgirābhyām saṅgirebhyaḥ
Ablativesaṅgirāt saṅgirābhyām saṅgirebhyaḥ
Genitivesaṅgirasya saṅgirayoḥ saṅgirāṇām
Locativesaṅgire saṅgirayoḥ saṅgireṣu

Compound saṅgira -

Adverb -saṅgiram -saṅgirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria