Declension table of ?saṅginī

Deva

FeminineSingularDualPlural
Nominativesaṅginī saṅginyau saṅginyaḥ
Vocativesaṅgini saṅginyau saṅginyaḥ
Accusativesaṅginīm saṅginyau saṅginīḥ
Instrumentalsaṅginyā saṅginībhyām saṅginībhiḥ
Dativesaṅginyai saṅginībhyām saṅginībhyaḥ
Ablativesaṅginyāḥ saṅginībhyām saṅginībhyaḥ
Genitivesaṅginyāḥ saṅginyoḥ saṅginīnām
Locativesaṅginyām saṅginyoḥ saṅginīṣu

Compound saṅgini - saṅginī -

Adverb -saṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria