Declension table of saṅgin

Deva

MasculineSingularDualPlural
Nominativesaṅgī saṅginau saṅginaḥ
Vocativesaṅgin saṅginau saṅginaḥ
Accusativesaṅginam saṅginau saṅginaḥ
Instrumentalsaṅginā saṅgibhyām saṅgibhiḥ
Dativesaṅgine saṅgibhyām saṅgibhyaḥ
Ablativesaṅginaḥ saṅgibhyām saṅgibhyaḥ
Genitivesaṅginaḥ saṅginoḥ saṅginām
Locativesaṅgini saṅginoḥ saṅgiṣu

Compound saṅgi -

Adverb -saṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria