Declension table of ?saṅgītaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativesaṅgītaśiromaṇiḥ saṅgītaśiromaṇī saṅgītaśiromaṇayaḥ
Vocativesaṅgītaśiromaṇe saṅgītaśiromaṇī saṅgītaśiromaṇayaḥ
Accusativesaṅgītaśiromaṇim saṅgītaśiromaṇī saṅgītaśiromaṇīn
Instrumentalsaṅgītaśiromaṇinā saṅgītaśiromaṇibhyām saṅgītaśiromaṇibhiḥ
Dativesaṅgītaśiromaṇaye saṅgītaśiromaṇibhyām saṅgītaśiromaṇibhyaḥ
Ablativesaṅgītaśiromaṇeḥ saṅgītaśiromaṇibhyām saṅgītaśiromaṇibhyaḥ
Genitivesaṅgītaśiromaṇeḥ saṅgītaśiromaṇyoḥ saṅgītaśiromaṇīnām
Locativesaṅgītaśiromaṇau saṅgītaśiromaṇyoḥ saṅgītaśiromaṇiṣu

Compound saṅgītaśiromaṇi -

Adverb -saṅgītaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria