Declension table of ?saṅgītaśāstra

Deva

NeuterSingularDualPlural
Nominativesaṅgītaśāstram saṅgītaśāstre saṅgītaśāstrāṇi
Vocativesaṅgītaśāstra saṅgītaśāstre saṅgītaśāstrāṇi
Accusativesaṅgītaśāstram saṅgītaśāstre saṅgītaśāstrāṇi
Instrumentalsaṅgītaśāstreṇa saṅgītaśāstrābhyām saṅgītaśāstraiḥ
Dativesaṅgītaśāstrāya saṅgītaśāstrābhyām saṅgītaśāstrebhyaḥ
Ablativesaṅgītaśāstrāt saṅgītaśāstrābhyām saṅgītaśāstrebhyaḥ
Genitivesaṅgītaśāstrasya saṅgītaśāstrayoḥ saṅgītaśāstrāṇām
Locativesaṅgītaśāstre saṅgītaśāstrayoḥ saṅgītaśāstreṣu

Compound saṅgītaśāstra -

Adverb -saṅgītaśāstram -saṅgītaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria