Declension table of ?saṅgītavyāpṛta

Deva

NeuterSingularDualPlural
Nominativesaṅgītavyāpṛtam saṅgītavyāpṛte saṅgītavyāpṛtāni
Vocativesaṅgītavyāpṛta saṅgītavyāpṛte saṅgītavyāpṛtāni
Accusativesaṅgītavyāpṛtam saṅgītavyāpṛte saṅgītavyāpṛtāni
Instrumentalsaṅgītavyāpṛtena saṅgītavyāpṛtābhyām saṅgītavyāpṛtaiḥ
Dativesaṅgītavyāpṛtāya saṅgītavyāpṛtābhyām saṅgītavyāpṛtebhyaḥ
Ablativesaṅgītavyāpṛtāt saṅgītavyāpṛtābhyām saṅgītavyāpṛtebhyaḥ
Genitivesaṅgītavyāpṛtasya saṅgītavyāpṛtayoḥ saṅgītavyāpṛtānām
Locativesaṅgītavyāpṛte saṅgītavyāpṛtayoḥ saṅgītavyāpṛteṣu

Compound saṅgītavyāpṛta -

Adverb -saṅgītavyāpṛtam -saṅgītavyāpṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria