Declension table of ?saṅgītavinodenṛtyādhyāya

Deva

MasculineSingularDualPlural
Nominativesaṅgītavinodenṛtyādhyāyaḥ saṅgītavinodenṛtyādhyāyau saṅgītavinodenṛtyādhyāyāḥ
Vocativesaṅgītavinodenṛtyādhyāya saṅgītavinodenṛtyādhyāyau saṅgītavinodenṛtyādhyāyāḥ
Accusativesaṅgītavinodenṛtyādhyāyam saṅgītavinodenṛtyādhyāyau saṅgītavinodenṛtyādhyāyān
Instrumentalsaṅgītavinodenṛtyādhyāyena saṅgītavinodenṛtyādhyāyābhyām saṅgītavinodenṛtyādhyāyaiḥ saṅgītavinodenṛtyādhyāyebhiḥ
Dativesaṅgītavinodenṛtyādhyāyāya saṅgītavinodenṛtyādhyāyābhyām saṅgītavinodenṛtyādhyāyebhyaḥ
Ablativesaṅgītavinodenṛtyādhyāyāt saṅgītavinodenṛtyādhyāyābhyām saṅgītavinodenṛtyādhyāyebhyaḥ
Genitivesaṅgītavinodenṛtyādhyāyasya saṅgītavinodenṛtyādhyāyayoḥ saṅgītavinodenṛtyādhyāyānām
Locativesaṅgītavinodenṛtyādhyāye saṅgītavinodenṛtyādhyāyayoḥ saṅgītavinodenṛtyādhyāyeṣu

Compound saṅgītavinodenṛtyādhyāya -

Adverb -saṅgītavinodenṛtyādhyāyam -saṅgītavinodenṛtyādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria