Declension table of ?saṅgītaveśman

Deva

NeuterSingularDualPlural
Nominativesaṅgītaveśma saṅgītaveśmanī saṅgītaveśmāni
Vocativesaṅgītaveśman saṅgītaveśma saṅgītaveśmanī saṅgītaveśmāni
Accusativesaṅgītaveśma saṅgītaveśmanī saṅgītaveśmāni
Instrumentalsaṅgītaveśmanā saṅgītaveśmabhyām saṅgītaveśmabhiḥ
Dativesaṅgītaveśmane saṅgītaveśmabhyām saṅgītaveśmabhyaḥ
Ablativesaṅgītaveśmanaḥ saṅgītaveśmabhyām saṅgītaveśmabhyaḥ
Genitivesaṅgītaveśmanaḥ saṅgītaveśmanoḥ saṅgītaveśmanām
Locativesaṅgītaveśmani saṅgītaveśmanoḥ saṅgītaveśmasu

Compound saṅgītaveśma -

Adverb -saṅgītaveśma -saṅgītaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria