Declension table of ?saṅgītavṛttaratnākara

Deva

MasculineSingularDualPlural
Nominativesaṅgītavṛttaratnākaraḥ saṅgītavṛttaratnākarau saṅgītavṛttaratnākarāḥ
Vocativesaṅgītavṛttaratnākara saṅgītavṛttaratnākarau saṅgītavṛttaratnākarāḥ
Accusativesaṅgītavṛttaratnākaram saṅgītavṛttaratnākarau saṅgītavṛttaratnākarān
Instrumentalsaṅgītavṛttaratnākareṇa saṅgītavṛttaratnākarābhyām saṅgītavṛttaratnākaraiḥ saṅgītavṛttaratnākarebhiḥ
Dativesaṅgītavṛttaratnākarāya saṅgītavṛttaratnākarābhyām saṅgītavṛttaratnākarebhyaḥ
Ablativesaṅgītavṛttaratnākarāt saṅgītavṛttaratnākarābhyām saṅgītavṛttaratnākarebhyaḥ
Genitivesaṅgītavṛttaratnākarasya saṅgītavṛttaratnākarayoḥ saṅgītavṛttaratnākarāṇām
Locativesaṅgītavṛttaratnākare saṅgītavṛttaratnākarayoḥ saṅgītavṛttaratnākareṣu

Compound saṅgītavṛttaratnākara -

Adverb -saṅgītavṛttaratnākaram -saṅgītavṛttaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria