Declension table of ?saṅgītatāla

Deva

MasculineSingularDualPlural
Nominativesaṅgītatālaḥ saṅgītatālau saṅgītatālāḥ
Vocativesaṅgītatāla saṅgītatālau saṅgītatālāḥ
Accusativesaṅgītatālam saṅgītatālau saṅgītatālān
Instrumentalsaṅgītatālena saṅgītatālābhyām saṅgītatālaiḥ saṅgītatālebhiḥ
Dativesaṅgītatālāya saṅgītatālābhyām saṅgītatālebhyaḥ
Ablativesaṅgītatālāt saṅgītatālābhyām saṅgītatālebhyaḥ
Genitivesaṅgītatālasya saṅgītatālayoḥ saṅgītatālānām
Locativesaṅgītatāle saṅgītatālayoḥ saṅgītatāleṣu

Compound saṅgītatāla -

Adverb -saṅgītatālam -saṅgītatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria