Declension table of ?saṅgītasudhākara

Deva

MasculineSingularDualPlural
Nominativesaṅgītasudhākaraḥ saṅgītasudhākarau saṅgītasudhākarāḥ
Vocativesaṅgītasudhākara saṅgītasudhākarau saṅgītasudhākarāḥ
Accusativesaṅgītasudhākaram saṅgītasudhākarau saṅgītasudhākarān
Instrumentalsaṅgītasudhākareṇa saṅgītasudhākarābhyām saṅgītasudhākaraiḥ saṅgītasudhākarebhiḥ
Dativesaṅgītasudhākarāya saṅgītasudhākarābhyām saṅgītasudhākarebhyaḥ
Ablativesaṅgītasudhākarāt saṅgītasudhākarābhyām saṅgītasudhākarebhyaḥ
Genitivesaṅgītasudhākarasya saṅgītasudhākarayoḥ saṅgītasudhākarāṇām
Locativesaṅgītasudhākare saṅgītasudhākarayoḥ saṅgītasudhākareṣu

Compound saṅgītasudhākara -

Adverb -saṅgītasudhākaram -saṅgītasudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria