Declension table of ?saṅgītasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesaṅgītasārasaṅgrahaḥ saṅgītasārasaṅgrahau saṅgītasārasaṅgrahāḥ
Vocativesaṅgītasārasaṅgraha saṅgītasārasaṅgrahau saṅgītasārasaṅgrahāḥ
Accusativesaṅgītasārasaṅgraham saṅgītasārasaṅgrahau saṅgītasārasaṅgrahān
Instrumentalsaṅgītasārasaṅgraheṇa saṅgītasārasaṅgrahābhyām saṅgītasārasaṅgrahaiḥ saṅgītasārasaṅgrahebhiḥ
Dativesaṅgītasārasaṅgrahāya saṅgītasārasaṅgrahābhyām saṅgītasārasaṅgrahebhyaḥ
Ablativesaṅgītasārasaṅgrahāt saṅgītasārasaṅgrahābhyām saṅgītasārasaṅgrahebhyaḥ
Genitivesaṅgītasārasaṅgrahasya saṅgītasārasaṅgrahayoḥ saṅgītasārasaṅgrahāṇām
Locativesaṅgītasārasaṅgrahe saṅgītasārasaṅgrahayoḥ saṅgītasārasaṅgraheṣu

Compound saṅgītasārasaṅgraha -

Adverb -saṅgītasārasaṅgraham -saṅgītasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria