Declension table of ?saṅgītasārāmṛta

Deva

NeuterSingularDualPlural
Nominativesaṅgītasārāmṛtam saṅgītasārāmṛte saṅgītasārāmṛtāni
Vocativesaṅgītasārāmṛta saṅgītasārāmṛte saṅgītasārāmṛtāni
Accusativesaṅgītasārāmṛtam saṅgītasārāmṛte saṅgītasārāmṛtāni
Instrumentalsaṅgītasārāmṛtena saṅgītasārāmṛtābhyām saṅgītasārāmṛtaiḥ
Dativesaṅgītasārāmṛtāya saṅgītasārāmṛtābhyām saṅgītasārāmṛtebhyaḥ
Ablativesaṅgītasārāmṛtāt saṅgītasārāmṛtābhyām saṅgītasārāmṛtebhyaḥ
Genitivesaṅgītasārāmṛtasya saṅgītasārāmṛtayoḥ saṅgītasārāmṛtānām
Locativesaṅgītasārāmṛte saṅgītasārāmṛtayoḥ saṅgītasārāmṛteṣu

Compound saṅgītasārāmṛta -

Adverb -saṅgītasārāmṛtam -saṅgītasārāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria