Declension table of ?saṅgītasāgara

Deva

MasculineSingularDualPlural
Nominativesaṅgītasāgaraḥ saṅgītasāgarau saṅgītasāgarāḥ
Vocativesaṅgītasāgara saṅgītasāgarau saṅgītasāgarāḥ
Accusativesaṅgītasāgaram saṅgītasāgarau saṅgītasāgarān
Instrumentalsaṅgītasāgareṇa saṅgītasāgarābhyām saṅgītasāgaraiḥ saṅgītasāgarebhiḥ
Dativesaṅgītasāgarāya saṅgītasāgarābhyām saṅgītasāgarebhyaḥ
Ablativesaṅgītasāgarāt saṅgītasāgarābhyām saṅgītasāgarebhyaḥ
Genitivesaṅgītasāgarasya saṅgītasāgarayoḥ saṅgītasāgarāṇām
Locativesaṅgītasāgare saṅgītasāgarayoḥ saṅgītasāgareṣu

Compound saṅgītasāgara -

Adverb -saṅgītasāgaram -saṅgītasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria