Declension table of ?saṅgītaratnamālā

Deva

FeminineSingularDualPlural
Nominativesaṅgītaratnamālā saṅgītaratnamāle saṅgītaratnamālāḥ
Vocativesaṅgītaratnamāle saṅgītaratnamāle saṅgītaratnamālāḥ
Accusativesaṅgītaratnamālām saṅgītaratnamāle saṅgītaratnamālāḥ
Instrumentalsaṅgītaratnamālayā saṅgītaratnamālābhyām saṅgītaratnamālābhiḥ
Dativesaṅgītaratnamālāyai saṅgītaratnamālābhyām saṅgītaratnamālābhyaḥ
Ablativesaṅgītaratnamālāyāḥ saṅgītaratnamālābhyām saṅgītaratnamālābhyaḥ
Genitivesaṅgītaratnamālāyāḥ saṅgītaratnamālayoḥ saṅgītaratnamālānām
Locativesaṅgītaratnamālāyām saṅgītaratnamālayoḥ saṅgītaratnamālāsu

Adverb -saṅgītaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria