Declension table of ?saṅgītaratnāvalī

Deva

FeminineSingularDualPlural
Nominativesaṅgītaratnāvalī saṅgītaratnāvalyau saṅgītaratnāvalyaḥ
Vocativesaṅgītaratnāvali saṅgītaratnāvalyau saṅgītaratnāvalyaḥ
Accusativesaṅgītaratnāvalīm saṅgītaratnāvalyau saṅgītaratnāvalīḥ
Instrumentalsaṅgītaratnāvalyā saṅgītaratnāvalībhyām saṅgītaratnāvalībhiḥ
Dativesaṅgītaratnāvalyai saṅgītaratnāvalībhyām saṅgītaratnāvalībhyaḥ
Ablativesaṅgītaratnāvalyāḥ saṅgītaratnāvalībhyām saṅgītaratnāvalībhyaḥ
Genitivesaṅgītaratnāvalyāḥ saṅgītaratnāvalyoḥ saṅgītaratnāvalīnām
Locativesaṅgītaratnāvalyām saṅgītaratnāvalyoḥ saṅgītaratnāvalīṣu

Compound saṅgītaratnāvali - saṅgītaratnāvalī -

Adverb -saṅgītaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria