Declension table of saṅgītaratnākara

Deva

MasculineSingularDualPlural
Nominativesaṅgītaratnākaraḥ saṅgītaratnākarau saṅgītaratnākarāḥ
Vocativesaṅgītaratnākara saṅgītaratnākarau saṅgītaratnākarāḥ
Accusativesaṅgītaratnākaram saṅgītaratnākarau saṅgītaratnākarān
Instrumentalsaṅgītaratnākareṇa saṅgītaratnākarābhyām saṅgītaratnākaraiḥ saṅgītaratnākarebhiḥ
Dativesaṅgītaratnākarāya saṅgītaratnākarābhyām saṅgītaratnākarebhyaḥ
Ablativesaṅgītaratnākarāt saṅgītaratnākarābhyām saṅgītaratnākarebhyaḥ
Genitivesaṅgītaratnākarasya saṅgītaratnākarayoḥ saṅgītaratnākarāṇām
Locativesaṅgītaratnākare saṅgītaratnākarayoḥ saṅgītaratnākareṣu

Compound saṅgītaratnākara -

Adverb -saṅgītaratnākaram -saṅgītaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria