Declension table of ?saṅgītaratna

Deva

NeuterSingularDualPlural
Nominativesaṅgītaratnam saṅgītaratne saṅgītaratnāni
Vocativesaṅgītaratna saṅgītaratne saṅgītaratnāni
Accusativesaṅgītaratnam saṅgītaratne saṅgītaratnāni
Instrumentalsaṅgītaratnena saṅgītaratnābhyām saṅgītaratnaiḥ
Dativesaṅgītaratnāya saṅgītaratnābhyām saṅgītaratnebhyaḥ
Ablativesaṅgītaratnāt saṅgītaratnābhyām saṅgītaratnebhyaḥ
Genitivesaṅgītaratnasya saṅgītaratnayoḥ saṅgītaratnānām
Locativesaṅgītaratne saṅgītaratnayoḥ saṅgītaratneṣu

Compound saṅgītaratna -

Adverb -saṅgītaratnam -saṅgītaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria