Declension table of ?saṅgītapuṣpāñjali

Deva

MasculineSingularDualPlural
Nominativesaṅgītapuṣpāñjaliḥ saṅgītapuṣpāñjalī saṅgītapuṣpāñjalayaḥ
Vocativesaṅgītapuṣpāñjale saṅgītapuṣpāñjalī saṅgītapuṣpāñjalayaḥ
Accusativesaṅgītapuṣpāñjalim saṅgītapuṣpāñjalī saṅgītapuṣpāñjalīn
Instrumentalsaṅgītapuṣpāñjalinā saṅgītapuṣpāñjalibhyām saṅgītapuṣpāñjalibhiḥ
Dativesaṅgītapuṣpāñjalaye saṅgītapuṣpāñjalibhyām saṅgītapuṣpāñjalibhyaḥ
Ablativesaṅgītapuṣpāñjaleḥ saṅgītapuṣpāñjalibhyām saṅgītapuṣpāñjalibhyaḥ
Genitivesaṅgītapuṣpāñjaleḥ saṅgītapuṣpāñjalyoḥ saṅgītapuṣpāñjalīnām
Locativesaṅgītapuṣpāñjalau saṅgītapuṣpāñjalyoḥ saṅgītapuṣpāñjaliṣu

Compound saṅgītapuṣpāñjali -

Adverb -saṅgītapuṣpāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria