Declension table of ?saṅgītapārijāta

Deva

MasculineSingularDualPlural
Nominativesaṅgītapārijātaḥ saṅgītapārijātau saṅgītapārijātāḥ
Vocativesaṅgītapārijāta saṅgītapārijātau saṅgītapārijātāḥ
Accusativesaṅgītapārijātam saṅgītapārijātau saṅgītapārijātān
Instrumentalsaṅgītapārijātena saṅgītapārijātābhyām saṅgītapārijātaiḥ saṅgītapārijātebhiḥ
Dativesaṅgītapārijātāya saṅgītapārijātābhyām saṅgītapārijātebhyaḥ
Ablativesaṅgītapārijātāt saṅgītapārijātābhyām saṅgītapārijātebhyaḥ
Genitivesaṅgītapārijātasya saṅgītapārijātayoḥ saṅgītapārijātānām
Locativesaṅgītapārijāte saṅgītapārijātayoḥ saṅgītapārijāteṣu

Compound saṅgītapārijāta -

Adverb -saṅgītapārijātam -saṅgītapārijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria