Declension table of ?saṅgītanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativesaṅgītanārāyaṇaḥ saṅgītanārāyaṇau saṅgītanārāyaṇāḥ
Vocativesaṅgītanārāyaṇa saṅgītanārāyaṇau saṅgītanārāyaṇāḥ
Accusativesaṅgītanārāyaṇam saṅgītanārāyaṇau saṅgītanārāyaṇān
Instrumentalsaṅgītanārāyaṇena saṅgītanārāyaṇābhyām saṅgītanārāyaṇaiḥ saṅgītanārāyaṇebhiḥ
Dativesaṅgītanārāyaṇāya saṅgītanārāyaṇābhyām saṅgītanārāyaṇebhyaḥ
Ablativesaṅgītanārāyaṇāt saṅgītanārāyaṇābhyām saṅgītanārāyaṇebhyaḥ
Genitivesaṅgītanārāyaṇasya saṅgītanārāyaṇayoḥ saṅgītanārāyaṇānām
Locativesaṅgītanārāyaṇe saṅgītanārāyaṇayoḥ saṅgītanārāyaṇeṣu

Compound saṅgītanārāyaṇa -

Adverb -saṅgītanārāyaṇam -saṅgītanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria