Declension table of ?saṅgītamuktāvalī

Deva

FeminineSingularDualPlural
Nominativesaṅgītamuktāvalī saṅgītamuktāvalyau saṅgītamuktāvalyaḥ
Vocativesaṅgītamuktāvali saṅgītamuktāvalyau saṅgītamuktāvalyaḥ
Accusativesaṅgītamuktāvalīm saṅgītamuktāvalyau saṅgītamuktāvalīḥ
Instrumentalsaṅgītamuktāvalyā saṅgītamuktāvalībhyām saṅgītamuktāvalībhiḥ
Dativesaṅgītamuktāvalyai saṅgītamuktāvalībhyām saṅgītamuktāvalībhyaḥ
Ablativesaṅgītamuktāvalyāḥ saṅgītamuktāvalībhyām saṅgītamuktāvalībhyaḥ
Genitivesaṅgītamuktāvalyāḥ saṅgītamuktāvalyoḥ saṅgītamuktāvalīnām
Locativesaṅgītamuktāvalyām saṅgītamuktāvalyoḥ saṅgītamuktāvalīṣu

Compound saṅgītamuktāvali - saṅgītamuktāvalī -

Adverb -saṅgītamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria