Declension table of ?saṅgītamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativesaṅgītamīmāṃsā saṅgītamīmāṃse saṅgītamīmāṃsāḥ
Vocativesaṅgītamīmāṃse saṅgītamīmāṃse saṅgītamīmāṃsāḥ
Accusativesaṅgītamīmāṃsām saṅgītamīmāṃse saṅgītamīmāṃsāḥ
Instrumentalsaṅgītamīmāṃsayā saṅgītamīmāṃsābhyām saṅgītamīmāṃsābhiḥ
Dativesaṅgītamīmāṃsāyai saṅgītamīmāṃsābhyām saṅgītamīmāṃsābhyaḥ
Ablativesaṅgītamīmāṃsāyāḥ saṅgītamīmāṃsābhyām saṅgītamīmāṃsābhyaḥ
Genitivesaṅgītamīmāṃsāyāḥ saṅgītamīmāṃsayoḥ saṅgītamīmāṃsānām
Locativesaṅgītamīmāṃsāyām saṅgītamīmāṃsayoḥ saṅgītamīmāṃsāsu

Adverb -saṅgītamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria