Declension table of ?saṅgītakaumudī

Deva

FeminineSingularDualPlural
Nominativesaṅgītakaumudī saṅgītakaumudyau saṅgītakaumudyaḥ
Vocativesaṅgītakaumudi saṅgītakaumudyau saṅgītakaumudyaḥ
Accusativesaṅgītakaumudīm saṅgītakaumudyau saṅgītakaumudīḥ
Instrumentalsaṅgītakaumudyā saṅgītakaumudībhyām saṅgītakaumudībhiḥ
Dativesaṅgītakaumudyai saṅgītakaumudībhyām saṅgītakaumudībhyaḥ
Ablativesaṅgītakaumudyāḥ saṅgītakaumudībhyām saṅgītakaumudībhyaḥ
Genitivesaṅgītakaumudyāḥ saṅgītakaumudyoḥ saṅgītakaumudīnām
Locativesaṅgītakaumudyām saṅgītakaumudyoḥ saṅgītakaumudīṣu

Compound saṅgītakaumudi - saṅgītakaumudī -

Adverb -saṅgītakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria