Declension table of ?saṅgītaka

Deva

NeuterSingularDualPlural
Nominativesaṅgītakam saṅgītake saṅgītakāni
Vocativesaṅgītaka saṅgītake saṅgītakāni
Accusativesaṅgītakam saṅgītake saṅgītakāni
Instrumentalsaṅgītakena saṅgītakābhyām saṅgītakaiḥ
Dativesaṅgītakāya saṅgītakābhyām saṅgītakebhyaḥ
Ablativesaṅgītakāt saṅgītakābhyām saṅgītakebhyaḥ
Genitivesaṅgītakasya saṅgītakayoḥ saṅgītakānām
Locativesaṅgītake saṅgītakayoḥ saṅgītakeṣu

Compound saṅgītaka -

Adverb -saṅgītakam -saṅgītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria