Declension table of ?saṅgītārtha

Deva

MasculineSingularDualPlural
Nominativesaṅgītārthaḥ saṅgītārthau saṅgītārthāḥ
Vocativesaṅgītārtha saṅgītārthau saṅgītārthāḥ
Accusativesaṅgītārtham saṅgītārthau saṅgītārthān
Instrumentalsaṅgītārthena saṅgītārthābhyām saṅgītārthaiḥ saṅgītārthebhiḥ
Dativesaṅgītārthāya saṅgītārthābhyām saṅgītārthebhyaḥ
Ablativesaṅgītārthāt saṅgītārthābhyām saṅgītārthebhyaḥ
Genitivesaṅgītārthasya saṅgītārthayoḥ saṅgītārthānām
Locativesaṅgītārthe saṅgītārthayoḥ saṅgītārtheṣu

Compound saṅgītārtha -

Adverb -saṅgītārtham -saṅgītārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria