Declension table of ?saṅgītārṇava

Deva

MasculineSingularDualPlural
Nominativesaṅgītārṇavaḥ saṅgītārṇavau saṅgītārṇavāḥ
Vocativesaṅgītārṇava saṅgītārṇavau saṅgītārṇavāḥ
Accusativesaṅgītārṇavam saṅgītārṇavau saṅgītārṇavān
Instrumentalsaṅgītārṇavena saṅgītārṇavābhyām saṅgītārṇavaiḥ saṅgītārṇavebhiḥ
Dativesaṅgītārṇavāya saṅgītārṇavābhyām saṅgītārṇavebhyaḥ
Ablativesaṅgītārṇavāt saṅgītārṇavābhyām saṅgītārṇavebhyaḥ
Genitivesaṅgītārṇavasya saṅgītārṇavayoḥ saṅgītārṇavānām
Locativesaṅgītārṇave saṅgītārṇavayoḥ saṅgītārṇaveṣu

Compound saṅgītārṇava -

Adverb -saṅgītārṇavam -saṅgītārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria