Declension table of ?saṅgīrṇa

Deva

NeuterSingularDualPlural
Nominativesaṅgīrṇam saṅgīrṇe saṅgīrṇāni
Vocativesaṅgīrṇa saṅgīrṇe saṅgīrṇāni
Accusativesaṅgīrṇam saṅgīrṇe saṅgīrṇāni
Instrumentalsaṅgīrṇena saṅgīrṇābhyām saṅgīrṇaiḥ
Dativesaṅgīrṇāya saṅgīrṇābhyām saṅgīrṇebhyaḥ
Ablativesaṅgīrṇāt saṅgīrṇābhyām saṅgīrṇebhyaḥ
Genitivesaṅgīrṇasya saṅgīrṇayoḥ saṅgīrṇānām
Locativesaṅgīrṇe saṅgīrṇayoḥ saṅgīrṇeṣu

Compound saṅgīrṇa -

Adverb -saṅgīrṇam -saṅgīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria