Declension table of ?saṅgīrṇa

Deva

MasculineSingularDualPlural
Nominativesaṅgīrṇaḥ saṅgīrṇau saṅgīrṇāḥ
Vocativesaṅgīrṇa saṅgīrṇau saṅgīrṇāḥ
Accusativesaṅgīrṇam saṅgīrṇau saṅgīrṇān
Instrumentalsaṅgīrṇena saṅgīrṇābhyām saṅgīrṇaiḥ saṅgīrṇebhiḥ
Dativesaṅgīrṇāya saṅgīrṇābhyām saṅgīrṇebhyaḥ
Ablativesaṅgīrṇāt saṅgīrṇābhyām saṅgīrṇebhyaḥ
Genitivesaṅgīrṇasya saṅgīrṇayoḥ saṅgīrṇānām
Locativesaṅgīrṇe saṅgīrṇayoḥ saṅgīrṇeṣu

Compound saṅgīrṇa -

Adverb -saṅgīrṇam -saṅgīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria