Declension table of ?saṅghuṣita

Deva

MasculineSingularDualPlural
Nominativesaṅghuṣitaḥ saṅghuṣitau saṅghuṣitāḥ
Vocativesaṅghuṣita saṅghuṣitau saṅghuṣitāḥ
Accusativesaṅghuṣitam saṅghuṣitau saṅghuṣitān
Instrumentalsaṅghuṣitena saṅghuṣitābhyām saṅghuṣitaiḥ saṅghuṣitebhiḥ
Dativesaṅghuṣitāya saṅghuṣitābhyām saṅghuṣitebhyaḥ
Ablativesaṅghuṣitāt saṅghuṣitābhyām saṅghuṣitebhyaḥ
Genitivesaṅghuṣitasya saṅghuṣitayoḥ saṅghuṣitānām
Locativesaṅghuṣite saṅghuṣitayoḥ saṅghuṣiteṣu

Compound saṅghuṣita -

Adverb -saṅghuṣitam -saṅghuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria