Declension table of ?saṅghuṣṭaka

Deva

NeuterSingularDualPlural
Nominativesaṅghuṣṭakam saṅghuṣṭake saṅghuṣṭakāni
Vocativesaṅghuṣṭaka saṅghuṣṭake saṅghuṣṭakāni
Accusativesaṅghuṣṭakam saṅghuṣṭake saṅghuṣṭakāni
Instrumentalsaṅghuṣṭakena saṅghuṣṭakābhyām saṅghuṣṭakaiḥ
Dativesaṅghuṣṭakāya saṅghuṣṭakābhyām saṅghuṣṭakebhyaḥ
Ablativesaṅghuṣṭakāt saṅghuṣṭakābhyām saṅghuṣṭakebhyaḥ
Genitivesaṅghuṣṭakasya saṅghuṣṭakayoḥ saṅghuṣṭakānām
Locativesaṅghuṣṭake saṅghuṣṭakayoḥ saṅghuṣṭakeṣu

Compound saṅghuṣṭaka -

Adverb -saṅghuṣṭakam -saṅghuṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria