Declension table of ?saṅghuṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṅghuṣṭā saṅghuṣṭe saṅghuṣṭāḥ
Vocativesaṅghuṣṭe saṅghuṣṭe saṅghuṣṭāḥ
Accusativesaṅghuṣṭām saṅghuṣṭe saṅghuṣṭāḥ
Instrumentalsaṅghuṣṭayā saṅghuṣṭābhyām saṅghuṣṭābhiḥ
Dativesaṅghuṣṭāyai saṅghuṣṭābhyām saṅghuṣṭābhyaḥ
Ablativesaṅghuṣṭāyāḥ saṅghuṣṭābhyām saṅghuṣṭābhyaḥ
Genitivesaṅghuṣṭāyāḥ saṅghuṣṭayoḥ saṅghuṣṭānām
Locativesaṅghuṣṭāyām saṅghuṣṭayoḥ saṅghuṣṭāsu

Adverb -saṅghuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria